A 972-19 Mahākālasaṃhitā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 972/19
Title: Mahākālasaṃhitā
Dimensions: 38.5 x 15.4 cm x 58 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/1945
Remarks: A 171/2?


Reel No. A 972-19 Inventory No. 32658

Title Mahākālasaṃhitā

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 38.5 x 15.4 cm

Folios 58

Lines per Folio 10

Foliation figures in the upper left-hand margin under the abbreviation ma.hā.la. and in the lower right-hand margin under the word śivaḥ on the verso

Place of Deposit NAK

Accession No. 5/1945

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

oṃ parādevatāyai namaḥ

guhyakālyās tu mantrāṇām aṣṭādaśabhidāḥ priye

sarvvāgameṣu gohyās (!) te na prakāśyāḥ kadācana

mantrāṇāṃ bhedato dhyānabhedāḥ syur vvividhās tathā

yantrabhedā api tathā vāhanānāṃ bhidās tathā

yo mantro yena cābhyastaḥs (!) tantrāmnāyaḥ prakīrttitaḥ

brahmaṇā ca vaśiṣṭhena rāmeṇa ca tathā priye

hiraṇyākṣānujenāpi kubereṇa yamena ca

bharatena daśāsyena balinā vāsareṇa (!) ca (fol. 1v1–4)

End

mahārṇavāchāyini (!) ca mahoragacabhūṣite (!)

punaḥ propaṃca(!)bījaṃ hi tato brahmāṇḍacarvvaṇaḥ (!)

jātaśabdāt kaṭakaṭā mahānāda (!) tataḥ paraṃ

pūritā svara (!) ullikhyā bhīmākārāc ca dhāriṇi (!)

mahāprahāriṇi (!) tataś cāriṇy api śmaśānataḥ

urumarddajvala (!) tathā dvitayaṃ dvitayaṃ dvayaṃ

phaṭtrayaṃ hṛdayadvaṃdvaṃ svāhā caikam ataḥ paraṃḥ (!) |

sāmāvādaṃ (!) maulikaṃ ca ma/// (fol. 58r8–10)

«Sub-colophon:»

iti mahākālasaṃhitāyāṃ tāṃtrikavidhadhyānadevatopāsanādinirṇayaḥ paṭalaḥ (fol. 17v1)

Microfilm Details

Reel No. A 972/19

Date of Filming 26-12-1984

Exposures 60

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 11v–12r

Catalogued by BK

Date 24-09-2007

Bibliography